वांछित मन्त्र चुनें
आर्चिक को चुनें

यो꣡ धार꣢꣯या पाव꣣क꣡या꣢ परिप्र꣣स्य꣡न्द꣢ते सु꣣तः꣢ । इ꣢न्दु꣣र꣢श्वो꣣ न꣡ कृत्व्यः꣢꣯ ॥६९८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यो धारया पावकया परिप्रस्यन्दते सुतः । इन्दुरश्वो न कृत्व्यः ॥६९८॥

मन्त्र उच्चारण
पद पाठ

यः । धा꣡र꣢꣯या । पा꣣वक꣡या꣢ । प꣣रिप्रस्य꣡न्द꣢ते । प꣣रि । प्रस्य꣡न्द꣢ते । सु꣣तः꣢ । इ꣡न्दुः꣢꣯ । अ꣡श्वः꣢꣯ । न । कृ꣡त्व्यः꣢꣯ ॥६९८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 698 | (कौथोम) 1 » 1 » 18 » 2 | (रानायाणीय) 1 » 5 » 4 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में ज्ञान, कर्म और उपासना से मिलनेवाले आनन्द का वर्णन है।

पदार्थान्वयभाषाः -

(सुतः) उत्पन्न किया गया (यः) जो (पावकया) पवित्र करनेवाली (धारया) धारा के साथ (परिप्रस्यन्दते) चारों ओर बहता है, वह (इन्दुः) ज्ञान, कर्म और उपासना से मिलनेवाला आनन्द (कृत्व्यः) संग्राम में कुशल (अश्वः न) घोड़े के समान (कृत्व्यः) कृतार्थ करनेवाला होता है ॥२॥ इस मन्त्र में श्लिष्टोपमालङ्कार है ॥२॥

भावार्थभाषाः -

वे लोग धन्य हैं, जो ज्ञान, कर्म और उपासना से प्राप्त होनेवाले अगाध आनन्द का अनुभव करते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ ज्ञानकर्मोपासनाजन्यमानन्दं वर्णयति।

पदार्थान्वयभाषाः -

(सुतः) निष्पादितः (यः) यः (पावकया) पवित्रतादायिन्या (धारया) प्रवाहसन्तत्या (परिप्रस्यन्दते) सर्वतः प्रवहति, सः (इन्दुः) ज्ञानकर्मोपासनाजन्यः आनन्दः (कृत्व्यः) संग्रामकर्मणि कुशलः (अश्वः न) तुरगः इव (कृत्व्यः२) कृतार्थयिता भवति। [कृत्वी इति कर्मनाम, निघं० २।१, तत्र साधुः कृत्व्यः। साध्वर्थे यत्।] ॥२॥ अत्र श्लिष्टोपमालङ्कारः ॥२॥

भावार्थभाषाः -

धन्याः खलु ते ये ज्ञानकर्मोपासनाजन्यं प्रचुरमानन्दमनुभवन्ति ॥२॥

टिप्पणी: १. ऋ० ९।१०१।२ २. कृत्व्यः कृतिमान् वेगवानित्यर्थः—इति वि०। कर्मणि साधुः—इति सा०। कृत्व्यान् कर्मसु साधून्—इति ऋ० १।१२१।७ भाष्ये द०।